Kishore Kumar Hits

Harish Bhimani - Pranamya Shirsa şarkı sözleri

Sanatçı: Harish Bhimani

albüm: Chants for Wisdom


(ॐ) प्रणम्य शिरसा देवं (ॐ) गौरीपुत्रं विनायकम्
(ॐ) भक्तावासं स्मरेन्नित्यम (ॐ) आयु:कामार्थसिद्धये (ॐ)
गणेश हेरम्ब (ॐ) गजाननेति
महोदर (ॐ) स्वानुभवप्रकाशिन्
वरिष्ठ (ॐ) सिद्धिप्रिय बुद्धिनाथ
वदन्त (ॐ) एवं त्यजत प्रभीतीः
(ॐ) वदन्त एवं त्यजत प्रभीतीः (ॐ)

(ॐ) मनोजवम मारुत तुल्य वेगम (ॐ), जितेंद्रियम बुद्धिमतां वरिष्ठं (ॐ)
वातात्मजं (ॐ) वानारायूथ मुख्यम, श्रीराम (ॐ) दूतम शरणं प्रपदेये
श्रीराम (ॐ) दूतम शरणं प्रपदेये

(या देवी सर्वभूतेषु प्रद्यान्यारूपेण संस्थिता)
(या देवी सर्वभूतेषु प्रप्रद्यान्यारूपेण संस्थिता)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)

(या देवी सर्वभूतेषु मेधारूपेण संस्थिता)
(या देवी सर्वभूतेषु मेधारूपेण संस्थिता)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)

(या देवी सर्वभूतेषु प्रतिभारूपेण संस्थिता)
(या देवी सर्वभूतेषु प्रतिभारूपेण संस्थिता)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)
(नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः)
(नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः)
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता (नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः)
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः (नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः, नमस्तस्यै नमो नमः)

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar