Kishore Kumar Hits

Uma Mohan - Narayana Hridayastotram - LoFi şarkı sözleri

Sanatçı: Uma Mohan

albüm: Narayana Hridayastotram (Lofi)


ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः,
अनुष्टुप छन्दः,
श्रीलक्ष्मीनारायणो देवता,
श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः।
करन्यास:-
ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः।
ॐ नारायणः परम् ब्रह्मेति तर्जनीभ्यानमः।
ॐ नारायणः परो देव इति मध्य्माभ्यान्मः।
ॐ नारायणः परम् धामेति अनामिकाभ्यान्मः।
ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः।
ॐ विश्वं नारायणः इति करतल पृष्ठाभ्यानमः।
ॐ एवं हृदयविन्यासः।
ध्यानं
उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं।
शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं।।
'ॐ नमो भगवते नारायणाय '
'ॐ नमो भगवते नारायणाय '
'ॐ नमो भगवते नारायणाय '
इति मन्त्रं जपेत्।
श्रीमन्नारायणो ज्योतिरात्मा नारायणः परः।
नारायणः परम्-ब्रह्म नारायण नमोस्तुते।।
नारायणः परो-देवो दाता नारायणः परः।
नारायणः परोध्याता नारायणः नमोस्तुते।।
नारायणः परम् धाम ध्याता नारायणः परः।
नारायणः परो धर्मो नारायण नमोस्तुते ।।
नारायणपरो बोधो विद्या नारायणः परा।
विश्वंनारायणः साक्षन्नारायण नमोस्तुते।।
नारायणादविधिर्जातो जातोनारायणाच्छिवः।
जातो नारायणादिन्द्रो नारायण नमोस्तुते।।
रविर्नारायणं तेजश्चन्द्रो नारायणं महः।
बहिर्नारायणः साक्षन्नारायण नमोस्तु ते।।
नारायण उपास्यः स्याद् गुरुर्नारायणः परः।
नारायणः परो बोधो नारायण नमोस्तु ते।।
नारायणः फलं मुख्यं सिद्धिर्नारायणः सुखं।
सर्वं नारायणः शुद्धो नारायण नमोस्तु ते।।
'ॐ नमो भगवते नारायणाय '
'ॐ नमो भगवते नारायणाय '
'ॐ नमो भगवते नारायणाय '

Поcмотреть все песни артиста

Sanatçının diğer albümleri

Benzer Sanatçılar